सुबन्तावली ?निष्पत्त्राकृति

Roma

स्त्रीएकद्विबहु
प्रथमानिष्पत्त्राकृतिः निष्पत्त्राकृती निष्पत्त्राकृतयः
सम्बोधनम्निष्पत्त्राकृते निष्पत्त्राकृती निष्पत्त्राकृतयः
द्वितीयानिष्पत्त्राकृतिम् निष्पत्त्राकृती निष्पत्त्राकृतीः
तृतीयानिष्पत्त्राकृत्या निष्पत्त्राकृतिभ्याम् निष्पत्त्राकृतिभिः
चतुर्थीनिष्पत्त्राकृत्यै निष्पत्त्राकृतये निष्पत्त्राकृतिभ्याम् निष्पत्त्राकृतिभ्यः
पञ्चमीनिष्पत्त्राकृत्याः निष्पत्त्राकृतेः निष्पत्त्राकृतिभ्याम् निष्पत्त्राकृतिभ्यः
षष्ठीनिष्पत्त्राकृत्याः निष्पत्त्राकृतेः निष्पत्त्राकृत्योः निष्पत्त्राकृतीनाम्
सप्तमीनिष्पत्त्राकृत्याम् निष्पत्त्राकृतौ निष्पत्त्राकृत्योः निष्पत्त्राकृतिषु

समास निष्पत्त्राकृति

अव्यय ॰निष्पत्त्राकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria