सुबन्तावली ?निष्परिहार्य

Roma

पुमान्एकद्विबहु
प्रथमानिष्परिहार्यः निष्परिहार्यौ निष्परिहार्याः
सम्बोधनम्निष्परिहार्य निष्परिहार्यौ निष्परिहार्याः
द्वितीयानिष्परिहार्यम् निष्परिहार्यौ निष्परिहार्यान्
तृतीयानिष्परिहार्येण निष्परिहार्याभ्याम् निष्परिहार्यैः निष्परिहार्येभिः
चतुर्थीनिष्परिहार्याय निष्परिहार्याभ्याम् निष्परिहार्येभ्यः
पञ्चमीनिष्परिहार्यात् निष्परिहार्याभ्याम् निष्परिहार्येभ्यः
षष्ठीनिष्परिहार्यस्य निष्परिहार्ययोः निष्परिहार्याणाम्
सप्तमीनिष्परिहार्ये निष्परिहार्ययोः निष्परिहार्येषु

समास निष्परिहार्य

अव्यय ॰निष्परिहार्यम् ॰निष्परिहार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria