Declension table of ?niṣpandā

Deva

FeminineSingularDualPlural
Nominativeniṣpandā niṣpande niṣpandāḥ
Vocativeniṣpande niṣpande niṣpandāḥ
Accusativeniṣpandām niṣpande niṣpandāḥ
Instrumentalniṣpandayā niṣpandābhyām niṣpandābhiḥ
Dativeniṣpandāyai niṣpandābhyām niṣpandābhyaḥ
Ablativeniṣpandāyāḥ niṣpandābhyām niṣpandābhyaḥ
Genitiveniṣpandāyāḥ niṣpandayoḥ niṣpandānām
Locativeniṣpandāyām niṣpandayoḥ niṣpandāsu

Adverb -niṣpandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria