Declension table of niṣpanda

Deva

NeuterSingularDualPlural
Nominativeniṣpandam niṣpande niṣpandāni
Vocativeniṣpanda niṣpande niṣpandāni
Accusativeniṣpandam niṣpande niṣpandāni
Instrumentalniṣpandena niṣpandābhyām niṣpandaiḥ
Dativeniṣpandāya niṣpandābhyām niṣpandebhyaḥ
Ablativeniṣpandāt niṣpandābhyām niṣpandebhyaḥ
Genitiveniṣpandasya niṣpandayoḥ niṣpandānām
Locativeniṣpande niṣpandayoḥ niṣpandeṣu

Compound niṣpanda -

Adverb -niṣpandam -niṣpandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria