Declension table of ?niṣpāditā

Deva

FeminineSingularDualPlural
Nominativeniṣpāditā niṣpādite niṣpāditāḥ
Vocativeniṣpādite niṣpādite niṣpāditāḥ
Accusativeniṣpāditām niṣpādite niṣpāditāḥ
Instrumentalniṣpāditayā niṣpāditābhyām niṣpāditābhiḥ
Dativeniṣpāditāyai niṣpāditābhyām niṣpāditābhyaḥ
Ablativeniṣpāditāyāḥ niṣpāditābhyām niṣpāditābhyaḥ
Genitiveniṣpāditāyāḥ niṣpāditayoḥ niṣpāditānām
Locativeniṣpāditāyām niṣpāditayoḥ niṣpāditāsu

Adverb -niṣpāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria