Declension table of ?niṣpāṇḍityāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣpāṇḍityā | niṣpāṇḍitye | niṣpāṇḍityāḥ |
Vocative | niṣpāṇḍitye | niṣpāṇḍitye | niṣpāṇḍityāḥ |
Accusative | niṣpāṇḍityām | niṣpāṇḍitye | niṣpāṇḍityāḥ |
Instrumental | niṣpāṇḍityayā | niṣpāṇḍityābhyām | niṣpāṇḍityābhiḥ |
Dative | niṣpāṇḍityāyai | niṣpāṇḍityābhyām | niṣpāṇḍityābhyaḥ |
Ablative | niṣpāṇḍityāyāḥ | niṣpāṇḍityābhyām | niṣpāṇḍityābhyaḥ |
Genitive | niṣpāṇḍityāyāḥ | niṣpāṇḍityayoḥ | niṣpāṇḍityānām |
Locative | niṣpāṇḍityāyām | niṣpāṇḍityayoḥ | niṣpāṇḍityāsu |