Declension table of niṣpāṇḍitya

Deva

NeuterSingularDualPlural
Nominativeniṣpāṇḍityam niṣpāṇḍitye niṣpāṇḍityāni
Vocativeniṣpāṇḍitya niṣpāṇḍitye niṣpāṇḍityāni
Accusativeniṣpāṇḍityam niṣpāṇḍitye niṣpāṇḍityāni
Instrumentalniṣpāṇḍityena niṣpāṇḍityābhyām niṣpāṇḍityaiḥ
Dativeniṣpāṇḍityāya niṣpāṇḍityābhyām niṣpāṇḍityebhyaḥ
Ablativeniṣpāṇḍityāt niṣpāṇḍityābhyām niṣpāṇḍityebhyaḥ
Genitiveniṣpāṇḍityasya niṣpāṇḍityayoḥ niṣpāṇḍityānām
Locativeniṣpāṇḍitye niṣpāṇḍityayoḥ niṣpāṇḍityeṣu

Compound niṣpāṇḍitya -

Adverb -niṣpāṇḍityam -niṣpāṇḍityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria