Declension table of ?niṣkramaṇitā

Deva

FeminineSingularDualPlural
Nominativeniṣkramaṇitā niṣkramaṇite niṣkramaṇitāḥ
Vocativeniṣkramaṇite niṣkramaṇite niṣkramaṇitāḥ
Accusativeniṣkramaṇitām niṣkramaṇite niṣkramaṇitāḥ
Instrumentalniṣkramaṇitayā niṣkramaṇitābhyām niṣkramaṇitābhiḥ
Dativeniṣkramaṇitāyai niṣkramaṇitābhyām niṣkramaṇitābhyaḥ
Ablativeniṣkramaṇitāyāḥ niṣkramaṇitābhyām niṣkramaṇitābhyaḥ
Genitiveniṣkramaṇitāyāḥ niṣkramaṇitayoḥ niṣkramaṇitānām
Locativeniṣkramaṇitāyām niṣkramaṇitayoḥ niṣkramaṇitāsu

Adverb -niṣkramaṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria