सुबन्तावली ?निष्कोषणक

Roma

पुमान्एकद्विबहु
प्रथमानिष्कोषणकः निष्कोषणकौ निष्कोषणकाः
सम्बोधनम्निष्कोषणक निष्कोषणकौ निष्कोषणकाः
द्वितीयानिष्कोषणकम् निष्कोषणकौ निष्कोषणकान्
तृतीयानिष्कोषणकेन निष्कोषणकाभ्याम् निष्कोषणकैः निष्कोषणकेभिः
चतुर्थीनिष्कोषणकाय निष्कोषणकाभ्याम् निष्कोषणकेभ्यः
पञ्चमीनिष्कोषणकात् निष्कोषणकाभ्याम् निष्कोषणकेभ्यः
षष्ठीनिष्कोषणकस्य निष्कोषणकयोः निष्कोषणकानाम्
सप्तमीनिष्कोषणके निष्कोषणकयोः निष्कोषणकेषु

समास निष्कोषणक

अव्यय ॰निष्कोषणकम् ॰निष्कोषणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria