सुबन्तावली ?निष्क्लेशलेश

Roma

पुमान्एकद्विबहु
प्रथमानिष्क्लेशलेशः निष्क्लेशलेशौ निष्क्लेशलेशाः
सम्बोधनम्निष्क्लेशलेश निष्क्लेशलेशौ निष्क्लेशलेशाः
द्वितीयानिष्क्लेशलेशम् निष्क्लेशलेशौ निष्क्लेशलेशान्
तृतीयानिष्क्लेशलेशेन निष्क्लेशलेशाभ्याम् निष्क्लेशलेशैः निष्क्लेशलेशेभिः
चतुर्थीनिष्क्लेशलेशाय निष्क्लेशलेशाभ्याम् निष्क्लेशलेशेभ्यः
पञ्चमीनिष्क्लेशलेशात् निष्क्लेशलेशाभ्याम् निष्क्लेशलेशेभ्यः
षष्ठीनिष्क्लेशलेशस्य निष्क्लेशलेशयोः निष्क्लेशलेशानाम्
सप्तमीनिष्क्लेशलेशे निष्क्लेशलेशयोः निष्क्लेशलेशेषु

समास निष्क्लेशलेश

अव्यय ॰निष्क्लेशलेशम् ॰निष्क्लेशलेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria