सुबन्तावली ?निष्किल्बिष

Roma

पुमान्एकद्विबहु
प्रथमानिष्किल्बिषः निष्किल्बिषौ निष्किल्बिषाः
सम्बोधनम्निष्किल्बिष निष्किल्बिषौ निष्किल्बिषाः
द्वितीयानिष्किल्बिषम् निष्किल्बिषौ निष्किल्बिषान्
तृतीयानिष्किल्बिषेण निष्किल्बिषाभ्याम् निष्किल्बिषैः निष्किल्बिषेभिः
चतुर्थीनिष्किल्बिषाय निष्किल्बिषाभ्याम् निष्किल्बिषेभ्यः
पञ्चमीनिष्किल्बिषात् निष्किल्बिषाभ्याम् निष्किल्बिषेभ्यः
षष्ठीनिष्किल्बिषस्य निष्किल्बिषयोः निष्किल्बिषाणाम्
सप्तमीनिष्किल्बिषे निष्किल्बिषयोः निष्किल्बिषेषु

समास निष्किल्बिष

अव्यय ॰निष्किल्बिषम् ॰निष्किल्बिषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria