Declension table of ?niṣkiñcanā

Deva

FeminineSingularDualPlural
Nominativeniṣkiñcanā niṣkiñcane niṣkiñcanāḥ
Vocativeniṣkiñcane niṣkiñcane niṣkiñcanāḥ
Accusativeniṣkiñcanām niṣkiñcane niṣkiñcanāḥ
Instrumentalniṣkiñcanayā niṣkiñcanābhyām niṣkiñcanābhiḥ
Dativeniṣkiñcanāyai niṣkiñcanābhyām niṣkiñcanābhyaḥ
Ablativeniṣkiñcanāyāḥ niṣkiñcanābhyām niṣkiñcanābhyaḥ
Genitiveniṣkiñcanāyāḥ niṣkiñcanayoḥ niṣkiñcanānām
Locativeniṣkiñcanāyām niṣkiñcanayoḥ niṣkiñcanāsu

Adverb -niṣkiñcanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria