सुबन्तावली ?निष्कौशाम्बि आ

Roma

स्त्रीएकद्विबहु
प्रथमानिष्कौशाम्बि आ निष्कौशाम्बि ए निष्कौशाम्बि आः
सम्बोधनम्निष्कौशाम्बि ए निष्कौशाम्बि ए निष्कौशाम्बि आः
द्वितीयानिष्कौशाम्बि आम् निष्कौशाम्बि ए निष्कौशाम्बि आः
तृतीयानिष्कौशाम्बि अया निष्कौशाम्बि आभ्याम् निष्कौशाम्बि आभिः
चतुर्थीनिष्कौशाम्बि आयै निष्कौशाम्बि आभ्याम् निष्कौशाम्बि आभ्यः
पञ्चमीनिष्कौशाम्बि आयाः निष्कौशाम्बि आभ्याम् निष्कौशाम्बि आभ्यः
षष्ठीनिष्कौशाम्बि आयाः निष्कौशाम्बि अयोः निष्कौशाम्बि आनाम्
सप्तमीनिष्कौशाम्बि आयाम् निष्कौशाम्बि अयोः निष्कौशाम्बि आसु

अव्यय ॰निष्कौशाम्बि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria