Declension table of ?niṣkalmaṣā

Deva

FeminineSingularDualPlural
Nominativeniṣkalmaṣā niṣkalmaṣe niṣkalmaṣāḥ
Vocativeniṣkalmaṣe niṣkalmaṣe niṣkalmaṣāḥ
Accusativeniṣkalmaṣām niṣkalmaṣe niṣkalmaṣāḥ
Instrumentalniṣkalmaṣayā niṣkalmaṣābhyām niṣkalmaṣābhiḥ
Dativeniṣkalmaṣāyai niṣkalmaṣābhyām niṣkalmaṣābhyaḥ
Ablativeniṣkalmaṣāyāḥ niṣkalmaṣābhyām niṣkalmaṣābhyaḥ
Genitiveniṣkalmaṣāyāḥ niṣkalmaṣayoḥ niṣkalmaṣāṇām
Locativeniṣkalmaṣāyām niṣkalmaṣayoḥ niṣkalmaṣāsu

Adverb -niṣkalmaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria