Declension table of ?niṣkāñcanā

Deva

FeminineSingularDualPlural
Nominativeniṣkāñcanā niṣkāñcane niṣkāñcanāḥ
Vocativeniṣkāñcane niṣkāñcane niṣkāñcanāḥ
Accusativeniṣkāñcanām niṣkāñcane niṣkāñcanāḥ
Instrumentalniṣkāñcanayā niṣkāñcanābhyām niṣkāñcanābhiḥ
Dativeniṣkāñcanāyai niṣkāñcanābhyām niṣkāñcanābhyaḥ
Ablativeniṣkāñcanāyāḥ niṣkāñcanābhyām niṣkāñcanābhyaḥ
Genitiveniṣkāñcanāyāḥ niṣkāñcanayoḥ niṣkāñcanānām
Locativeniṣkāñcanāyām niṣkāñcanayoḥ niṣkāñcanāsu

Adverb -niṣkāñcanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria