Declension table of niṣkāñcana

Deva

MasculineSingularDualPlural
Nominativeniṣkāñcanaḥ niṣkāñcanau niṣkāñcanāḥ
Vocativeniṣkāñcana niṣkāñcanau niṣkāñcanāḥ
Accusativeniṣkāñcanam niṣkāñcanau niṣkāñcanān
Instrumentalniṣkāñcanena niṣkāñcanābhyām niṣkāñcanaiḥ niṣkāñcanebhiḥ
Dativeniṣkāñcanāya niṣkāñcanābhyām niṣkāñcanebhyaḥ
Ablativeniṣkāñcanāt niṣkāñcanābhyām niṣkāñcanebhyaḥ
Genitiveniṣkāñcanasya niṣkāñcanayoḥ niṣkāñcanānām
Locativeniṣkāñcane niṣkāñcanayoḥ niṣkāñcaneṣu

Compound niṣkāñcana -

Adverb -niṣkāñcanam -niṣkāñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria