Declension table of ?niṣkaṇṭakā

Deva

FeminineSingularDualPlural
Nominativeniṣkaṇṭakā niṣkaṇṭake niṣkaṇṭakāḥ
Vocativeniṣkaṇṭake niṣkaṇṭake niṣkaṇṭakāḥ
Accusativeniṣkaṇṭakām niṣkaṇṭake niṣkaṇṭakāḥ
Instrumentalniṣkaṇṭakayā niṣkaṇṭakābhyām niṣkaṇṭakābhiḥ
Dativeniṣkaṇṭakāyai niṣkaṇṭakābhyām niṣkaṇṭakābhyaḥ
Ablativeniṣkaṇṭakāyāḥ niṣkaṇṭakābhyām niṣkaṇṭakābhyaḥ
Genitiveniṣkaṇṭakāyāḥ niṣkaṇṭakayoḥ niṣkaṇṭakānām
Locativeniṣkaṇṭakāyām niṣkaṇṭakayoḥ niṣkaṇṭakāsu

Adverb -niṣkaṇṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria