Declension table of ?niṣkṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeniṣkṛṣṭā niṣkṛṣṭe niṣkṛṣṭāḥ
Vocativeniṣkṛṣṭe niṣkṛṣṭe niṣkṛṣṭāḥ
Accusativeniṣkṛṣṭām niṣkṛṣṭe niṣkṛṣṭāḥ
Instrumentalniṣkṛṣṭayā niṣkṛṣṭābhyām niṣkṛṣṭābhiḥ
Dativeniṣkṛṣṭāyai niṣkṛṣṭābhyām niṣkṛṣṭābhyaḥ
Ablativeniṣkṛṣṭāyāḥ niṣkṛṣṭābhyām niṣkṛṣṭābhyaḥ
Genitiveniṣkṛṣṭāyāḥ niṣkṛṣṭayoḥ niṣkṛṣṭānām
Locativeniṣkṛṣṭāyām niṣkṛṣṭayoḥ niṣkṛṣṭāsu

Adverb -niṣkṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria