Declension table of ?niṣiddhā

Deva

FeminineSingularDualPlural
Nominativeniṣiddhā niṣiddhe niṣiddhāḥ
Vocativeniṣiddhe niṣiddhe niṣiddhāḥ
Accusativeniṣiddhām niṣiddhe niṣiddhāḥ
Instrumentalniṣiddhayā niṣiddhābhyām niṣiddhābhiḥ
Dativeniṣiddhāyai niṣiddhābhyām niṣiddhābhyaḥ
Ablativeniṣiddhāyāḥ niṣiddhābhyām niṣiddhābhyaḥ
Genitiveniṣiddhāyāḥ niṣiddhayoḥ niṣiddhānām
Locativeniṣiddhāyām niṣiddhayoḥ niṣiddhāsu

Adverb -niṣiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria