Declension table of ?niṣevitā

Deva

FeminineSingularDualPlural
Nominativeniṣevitā niṣevite niṣevitāḥ
Vocativeniṣevite niṣevite niṣevitāḥ
Accusativeniṣevitām niṣevite niṣevitāḥ
Instrumentalniṣevitayā niṣevitābhyām niṣevitābhiḥ
Dativeniṣevitāyai niṣevitābhyām niṣevitābhyaḥ
Ablativeniṣevitāyāḥ niṣevitābhyām niṣevitābhyaḥ
Genitiveniṣevitāyāḥ niṣevitayoḥ niṣevitānām
Locativeniṣevitāyām niṣevitayoḥ niṣevitāsu

Adverb -niṣevitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria