Declension table of ?niṣevikā

Deva

FeminineSingularDualPlural
Nominativeniṣevikā niṣevike niṣevikāḥ
Vocativeniṣevike niṣevike niṣevikāḥ
Accusativeniṣevikām niṣevike niṣevikāḥ
Instrumentalniṣevikayā niṣevikābhyām niṣevikābhiḥ
Dativeniṣevikāyai niṣevikābhyām niṣevikābhyaḥ
Ablativeniṣevikāyāḥ niṣevikābhyām niṣevikābhyaḥ
Genitiveniṣevikāyāḥ niṣevikayoḥ niṣevikāṇām
Locativeniṣevikāyām niṣevikayoḥ niṣevikāsu

Adverb -niṣevikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria