Declension table of niṣevaka

Deva

MasculineSingularDualPlural
Nominativeniṣevakaḥ niṣevakau niṣevakāḥ
Vocativeniṣevaka niṣevakau niṣevakāḥ
Accusativeniṣevakam niṣevakau niṣevakān
Instrumentalniṣevakeṇa niṣevakābhyām niṣevakaiḥ niṣevakebhiḥ
Dativeniṣevakāya niṣevakābhyām niṣevakebhyaḥ
Ablativeniṣevakāt niṣevakābhyām niṣevakebhyaḥ
Genitiveniṣevakasya niṣevakayoḥ niṣevakāṇām
Locativeniṣevake niṣevakayoḥ niṣevakeṣu

Compound niṣevaka -

Adverb -niṣevakam -niṣevakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria