Declension table of ?niṣad

Deva

MasculineSingularDualPlural
Nominativeniṣat niṣadau niṣadaḥ
Vocativeniṣat niṣadau niṣadaḥ
Accusativeniṣadam niṣadau niṣadaḥ
Instrumentalniṣadā niṣadbhyām niṣadbhiḥ
Dativeniṣade niṣadbhyām niṣadbhyaḥ
Ablativeniṣadaḥ niṣadbhyām niṣadbhyaḥ
Genitiveniṣadaḥ niṣadoḥ niṣadām
Locativeniṣadi niṣadoḥ niṣatsu

Compound niṣat -

Adverb -niṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria