Declension table of ?niṣṭhūrin

Deva

NeuterSingularDualPlural
Nominativeniṣṭhūri niṣṭhūriṇī niṣṭhūrīṇi
Vocativeniṣṭhūrin niṣṭhūri niṣṭhūriṇī niṣṭhūrīṇi
Accusativeniṣṭhūri niṣṭhūriṇī niṣṭhūrīṇi
Instrumentalniṣṭhūriṇā niṣṭhūribhyām niṣṭhūribhiḥ
Dativeniṣṭhūriṇe niṣṭhūribhyām niṣṭhūribhyaḥ
Ablativeniṣṭhūriṇaḥ niṣṭhūribhyām niṣṭhūribhyaḥ
Genitiveniṣṭhūriṇaḥ niṣṭhūriṇoḥ niṣṭhūriṇām
Locativeniṣṭhūriṇi niṣṭhūriṇoḥ niṣṭhūriṣu

Compound niṣṭhūri -

Adverb -niṣṭhūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria