Declension table of ?niṣṭhuratva

Deva

NeuterSingularDualPlural
Nominativeniṣṭhuratvam niṣṭhuratve niṣṭhuratvāni
Vocativeniṣṭhuratva niṣṭhuratve niṣṭhuratvāni
Accusativeniṣṭhuratvam niṣṭhuratve niṣṭhuratvāni
Instrumentalniṣṭhuratvena niṣṭhuratvābhyām niṣṭhuratvaiḥ
Dativeniṣṭhuratvāya niṣṭhuratvābhyām niṣṭhuratvebhyaḥ
Ablativeniṣṭhuratvāt niṣṭhuratvābhyām niṣṭhuratvebhyaḥ
Genitiveniṣṭhuratvasya niṣṭhuratvayoḥ niṣṭhuratvānām
Locativeniṣṭhuratve niṣṭhuratvayoḥ niṣṭhuratveṣu

Compound niṣṭhuratva -

Adverb -niṣṭhuratvam -niṣṭhuratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria