Declension table of ?niṣṭhuramānasī

Deva

FeminineSingularDualPlural
Nominativeniṣṭhuramānasī niṣṭhuramānasyau niṣṭhuramānasyaḥ
Vocativeniṣṭhuramānasi niṣṭhuramānasyau niṣṭhuramānasyaḥ
Accusativeniṣṭhuramānasīm niṣṭhuramānasyau niṣṭhuramānasīḥ
Instrumentalniṣṭhuramānasyā niṣṭhuramānasībhyām niṣṭhuramānasībhiḥ
Dativeniṣṭhuramānasyai niṣṭhuramānasībhyām niṣṭhuramānasībhyaḥ
Ablativeniṣṭhuramānasyāḥ niṣṭhuramānasībhyām niṣṭhuramānasībhyaḥ
Genitiveniṣṭhuramānasyāḥ niṣṭhuramānasyoḥ niṣṭhuramānasīnām
Locativeniṣṭhuramānasyām niṣṭhuramānasyoḥ niṣṭhuramānasīṣu

Compound niṣṭhuramānasi - niṣṭhuramānasī -

Adverb -niṣṭhuramānasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria