Declension table of ?niṣṭhurabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativeniṣṭhurabhāṣiṇī niṣṭhurabhāṣiṇyau niṣṭhurabhāṣiṇyaḥ
Vocativeniṣṭhurabhāṣiṇi niṣṭhurabhāṣiṇyau niṣṭhurabhāṣiṇyaḥ
Accusativeniṣṭhurabhāṣiṇīm niṣṭhurabhāṣiṇyau niṣṭhurabhāṣiṇīḥ
Instrumentalniṣṭhurabhāṣiṇyā niṣṭhurabhāṣiṇībhyām niṣṭhurabhāṣiṇībhiḥ
Dativeniṣṭhurabhāṣiṇyai niṣṭhurabhāṣiṇībhyām niṣṭhurabhāṣiṇībhyaḥ
Ablativeniṣṭhurabhāṣiṇyāḥ niṣṭhurabhāṣiṇībhyām niṣṭhurabhāṣiṇībhyaḥ
Genitiveniṣṭhurabhāṣiṇyāḥ niṣṭhurabhāṣiṇyoḥ niṣṭhurabhāṣiṇīnām
Locativeniṣṭhurabhāṣiṇyām niṣṭhurabhāṣiṇyoḥ niṣṭhurabhāṣiṇīṣu

Compound niṣṭhurabhāṣiṇi - niṣṭhurabhāṣiṇī -

Adverb -niṣṭhurabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria