Declension table of ?niṣṭhitā

Deva

FeminineSingularDualPlural
Nominativeniṣṭhitā niṣṭhite niṣṭhitāḥ
Vocativeniṣṭhite niṣṭhite niṣṭhitāḥ
Accusativeniṣṭhitām niṣṭhite niṣṭhitāḥ
Instrumentalniṣṭhitayā niṣṭhitābhyām niṣṭhitābhiḥ
Dativeniṣṭhitāyai niṣṭhitābhyām niṣṭhitābhyaḥ
Ablativeniṣṭhitāyāḥ niṣṭhitābhyām niṣṭhitābhyaḥ
Genitiveniṣṭhitāyāḥ niṣṭhitayoḥ niṣṭhitānām
Locativeniṣṭhitāyām niṣṭhitayoḥ niṣṭhitāsu

Adverb -niṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria