Declension table of ?niṣṭheva

Deva

MasculineSingularDualPlural
Nominativeniṣṭhevaḥ niṣṭhevau niṣṭhevāḥ
Vocativeniṣṭheva niṣṭhevau niṣṭhevāḥ
Accusativeniṣṭhevam niṣṭhevau niṣṭhevān
Instrumentalniṣṭhevena niṣṭhevābhyām niṣṭhevaiḥ niṣṭhevebhiḥ
Dativeniṣṭhevāya niṣṭhevābhyām niṣṭhevebhyaḥ
Ablativeniṣṭhevāt niṣṭhevābhyām niṣṭhevebhyaḥ
Genitiveniṣṭhevasya niṣṭhevayoḥ niṣṭhevānām
Locativeniṣṭheve niṣṭhevayoḥ niṣṭheveṣu

Compound niṣṭheva -

Adverb -niṣṭhevam -niṣṭhevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria