Declension table of ?niṣṭhaloka

Deva

MasculineSingularDualPlural
Nominativeniṣṭhalokaḥ niṣṭhalokau niṣṭhalokāḥ
Vocativeniṣṭhaloka niṣṭhalokau niṣṭhalokāḥ
Accusativeniṣṭhalokam niṣṭhalokau niṣṭhalokān
Instrumentalniṣṭhalokena niṣṭhalokābhyām niṣṭhalokaiḥ niṣṭhalokebhiḥ
Dativeniṣṭhalokāya niṣṭhalokābhyām niṣṭhalokebhyaḥ
Ablativeniṣṭhalokāt niṣṭhalokābhyām niṣṭhalokebhyaḥ
Genitiveniṣṭhalokasya niṣṭhalokayoḥ niṣṭhalokānām
Locativeniṣṭhaloke niṣṭhalokayoḥ niṣṭhalokeṣu

Compound niṣṭhaloka -

Adverb -niṣṭhalokam -niṣṭhalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria