Declension table of ?niṣṭapta

Deva

MasculineSingularDualPlural
Nominativeniṣṭaptaḥ niṣṭaptau niṣṭaptāḥ
Vocativeniṣṭapta niṣṭaptau niṣṭaptāḥ
Accusativeniṣṭaptam niṣṭaptau niṣṭaptān
Instrumentalniṣṭaptena niṣṭaptābhyām niṣṭaptaiḥ niṣṭaptebhiḥ
Dativeniṣṭaptāya niṣṭaptābhyām niṣṭaptebhyaḥ
Ablativeniṣṭaptāt niṣṭaptābhyām niṣṭaptebhyaḥ
Genitiveniṣṭaptasya niṣṭaptayoḥ niṣṭaptānām
Locativeniṣṭapte niṣṭaptayoḥ niṣṭapteṣu

Compound niṣṭapta -

Adverb -niṣṭaptam -niṣṭaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria