Declension table of ?niṣṭānaka

Deva

NeuterSingularDualPlural
Nominativeniṣṭānakam niṣṭānake niṣṭānakāni
Vocativeniṣṭānaka niṣṭānake niṣṭānakāni
Accusativeniṣṭānakam niṣṭānake niṣṭānakāni
Instrumentalniṣṭānakena niṣṭānakābhyām niṣṭānakaiḥ
Dativeniṣṭānakāya niṣṭānakābhyām niṣṭānakebhyaḥ
Ablativeniṣṭānakāt niṣṭānakābhyām niṣṭānakebhyaḥ
Genitiveniṣṭānakasya niṣṭānakayoḥ niṣṭānakānām
Locativeniṣṭānake niṣṭānakayoḥ niṣṭānakeṣu

Compound niṣṭānaka -

Adverb -niṣṭānakam -niṣṭānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria