सुबन्तावली ?निंसिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानिंसिष्यन्ती निंसिष्यन्त्यौ निंसिष्यन्त्यः
सम्बोधनम्निंसिष्यन्ति निंसिष्यन्त्यौ निंसिष्यन्त्यः
द्वितीयानिंसिष्यन्तीम् निंसिष्यन्त्यौ निंसिष्यन्तीः
तृतीयानिंसिष्यन्त्या निंसिष्यन्तीभ्याम् निंसिष्यन्तीभिः
चतुर्थीनिंसिष्यन्त्यै निंसिष्यन्तीभ्याम् निंसिष्यन्तीभ्यः
पञ्चमीनिंसिष्यन्त्याः निंसिष्यन्तीभ्याम् निंसिष्यन्तीभ्यः
षष्ठीनिंसिष्यन्त्याः निंसिष्यन्त्योः निंसिष्यन्तीनाम्
सप्तमीनिंसिष्यन्त्याम् निंसिष्यन्त्योः निंसिष्यन्तीषु

समास निंसिष्यन्ति निंसिष्यन्ती

अव्यय ॰निंसिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria