सुबन्तावली ?निंसिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानिंसिष्यमाणः निंसिष्यमाणौ निंसिष्यमाणाः
सम्बोधनम्निंसिष्यमाण निंसिष्यमाणौ निंसिष्यमाणाः
द्वितीयानिंसिष्यमाणम् निंसिष्यमाणौ निंसिष्यमाणान्
तृतीयानिंसिष्यमाणेन निंसिष्यमाणाभ्याम् निंसिष्यमाणैः निंसिष्यमाणेभिः
चतुर्थीनिंसिष्यमाणाय निंसिष्यमाणाभ्याम् निंसिष्यमाणेभ्यः
पञ्चमीनिंसिष्यमाणात् निंसिष्यमाणाभ्याम् निंसिष्यमाणेभ्यः
षष्ठीनिंसिष्यमाणस्य निंसिष्यमाणयोः निंसिष्यमाणानाम्
सप्तमीनिंसिष्यमाणे निंसिष्यमाणयोः निंसिष्यमाणेषु

समास निंसिष्यमाण

अव्यय ॰निंसिष्यमाणम् ॰निंसिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria