Declension table of ?niḥśvāsāndhā

Deva

FeminineSingularDualPlural
Nominativeniḥśvāsāndhā niḥśvāsāndhe niḥśvāsāndhāḥ
Vocativeniḥśvāsāndhe niḥśvāsāndhe niḥśvāsāndhāḥ
Accusativeniḥśvāsāndhām niḥśvāsāndhe niḥśvāsāndhāḥ
Instrumentalniḥśvāsāndhayā niḥśvāsāndhābhyām niḥśvāsāndhābhiḥ
Dativeniḥśvāsāndhāyai niḥśvāsāndhābhyām niḥśvāsāndhābhyaḥ
Ablativeniḥśvāsāndhāyāḥ niḥśvāsāndhābhyām niḥśvāsāndhābhyaḥ
Genitiveniḥśvāsāndhāyāḥ niḥśvāsāndhayoḥ niḥśvāsāndhānām
Locativeniḥśvāsāndhāyām niḥśvāsāndhayoḥ niḥśvāsāndhāsu

Adverb -niḥśvāsāndham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria