सुबन्तावली ?निःश्रेयसकर

Roma

नपुंसकम्एकद्विबहु
प्रथमानिःश्रेयसकरम् निःश्रेयसकरे निःश्रेयसकराणि
सम्बोधनम्निःश्रेयसकर निःश्रेयसकरे निःश्रेयसकराणि
द्वितीयानिःश्रेयसकरम् निःश्रेयसकरे निःश्रेयसकराणि
तृतीयानिःश्रेयसकरेण निःश्रेयसकराभ्याम् निःश्रेयसकरैः
चतुर्थीनिःश्रेयसकराय निःश्रेयसकराभ्याम् निःश्रेयसकरेभ्यः
पञ्चमीनिःश्रेयसकरात् निःश्रेयसकराभ्याम् निःश्रेयसकरेभ्यः
षष्ठीनिःश्रेयसकरस्य निःश्रेयसकरयोः निःश्रेयसकराणाम्
सप्तमीनिःश्रेयसकरे निःश्रेयसकरयोः निःश्रेयसकरेषु

समास निःश्रेयसकर

अव्यय ॰निःश्रेयसकरम् ॰निःश्रेयसकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria