Declension table of ?niḥsvabhāvā

Deva

FeminineSingularDualPlural
Nominativeniḥsvabhāvā niḥsvabhāve niḥsvabhāvāḥ
Vocativeniḥsvabhāve niḥsvabhāve niḥsvabhāvāḥ
Accusativeniḥsvabhāvām niḥsvabhāve niḥsvabhāvāḥ
Instrumentalniḥsvabhāvayā niḥsvabhāvābhyām niḥsvabhāvābhiḥ
Dativeniḥsvabhāvāyai niḥsvabhāvābhyām niḥsvabhāvābhyaḥ
Ablativeniḥsvabhāvāyāḥ niḥsvabhāvābhyām niḥsvabhāvābhyaḥ
Genitiveniḥsvabhāvāyāḥ niḥsvabhāvayoḥ niḥsvabhāvānām
Locativeniḥsvabhāvāyām niḥsvabhāvayoḥ niḥsvabhāvāsu

Adverb -niḥsvabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria