सुबन्तावली ?निःस्वाध्यायवषट्कार

Roma

नपुंसकम्एकद्विबहु
प्रथमानिःस्वाध्यायवषट्कारम् निःस्वाध्यायवषट्कारे निःस्वाध्यायवषट्काराणि
सम्बोधनम्निःस्वाध्यायवषट्कार निःस्वाध्यायवषट्कारे निःस्वाध्यायवषट्काराणि
द्वितीयानिःस्वाध्यायवषट्कारम् निःस्वाध्यायवषट्कारे निःस्वाध्यायवषट्काराणि
तृतीयानिःस्वाध्यायवषट्कारेण निःस्वाध्यायवषट्काराभ्याम् निःस्वाध्यायवषट्कारैः
चतुर्थीनिःस्वाध्यायवषट्काराय निःस्वाध्यायवषट्काराभ्याम् निःस्वाध्यायवषट्कारेभ्यः
पञ्चमीनिःस्वाध्यायवषट्कारात् निःस्वाध्यायवषट्काराभ्याम् निःस्वाध्यायवषट्कारेभ्यः
षष्ठीनिःस्वाध्यायवषट्कारस्य निःस्वाध्यायवषट्कारयोः निःस्वाध्यायवषट्काराणाम्
सप्तमीनिःस्वाध्यायवषट्कारे निःस्वाध्यायवषट्कारयोः निःस्वाध्यायवषट्कारेषु

समास निःस्वाध्यायवषट्कार

अव्यय ॰निःस्वाध्यायवषट्कारम् ॰निःस्वाध्यायवषट्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria