सुबन्तावली ?निःस्नेहफला

Roma

स्त्रीएकद्विबहु
प्रथमानिःस्नेहफला निःस्नेहफले निःस्नेहफलाः
सम्बोधनम्निःस्नेहफले निःस्नेहफले निःस्नेहफलाः
द्वितीयानिःस्नेहफलाम् निःस्नेहफले निःस्नेहफलाः
तृतीयानिःस्नेहफलया निःस्नेहफलाभ्याम् निःस्नेहफलाभिः
चतुर्थीनिःस्नेहफलायै निःस्नेहफलाभ्याम् निःस्नेहफलाभ्यः
पञ्चमीनिःस्नेहफलायाः निःस्नेहफलाभ्याम् निःस्नेहफलाभ्यः
षष्ठीनिःस्नेहफलायाः निःस्नेहफलयोः निःस्नेहफलानाम्
सप्तमीनिःस्नेहफलायाम् निःस्नेहफलयोः निःस्नेहफलासु

अव्यय ॰निःस्नेहफलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria