सुबन्तावली ?निःसरणवता

Roma

स्त्रीएकद्विबहु
प्रथमानिःसरणवता निःसरणवते निःसरणवताः
सम्बोधनम्निःसरणवते निःसरणवते निःसरणवताः
द्वितीयानिःसरणवताम् निःसरणवते निःसरणवताः
तृतीयानिःसरणवतया निःसरणवताभ्याम् निःसरणवताभिः
चतुर्थीनिःसरणवतायै निःसरणवताभ्याम् निःसरणवताभ्यः
पञ्चमीनिःसरणवतायाः निःसरणवताभ्याम् निःसरणवताभ्यः
षष्ठीनिःसरणवतायाः निःसरणवतयोः निःसरणवतानाम्
सप्तमीनिःसरणवतायाम् निःसरणवतयोः निःसरणवतासु

अव्यय ॰निःसरणवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria