Declension table of ?niḥsañjñā

Deva

FeminineSingularDualPlural
Nominativeniḥsañjñā niḥsañjñe niḥsañjñāḥ
Vocativeniḥsañjñe niḥsañjñe niḥsañjñāḥ
Accusativeniḥsañjñām niḥsañjñe niḥsañjñāḥ
Instrumentalniḥsañjñayā niḥsañjñābhyām niḥsañjñābhiḥ
Dativeniḥsañjñāyai niḥsañjñābhyām niḥsañjñābhyaḥ
Ablativeniḥsañjñāyāḥ niḥsañjñābhyām niḥsañjñābhyaḥ
Genitiveniḥsañjñāyāḥ niḥsañjñayoḥ niḥsañjñānām
Locativeniḥsañjñāyām niḥsañjñayoḥ niḥsañjñāsu

Adverb -niḥsañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria