सुबन्तावली ?निःक्षत्रिय

Roma

पुमान्एकद्विबहु
प्रथमानिःक्षत्रियः निःक्षत्रियौ निःक्षत्रियाः
सम्बोधनम्निःक्षत्रिय निःक्षत्रियौ निःक्षत्रियाः
द्वितीयानिःक्षत्रियम् निःक्षत्रियौ निःक्षत्रियान्
तृतीयानिःक्षत्रियेण निःक्षत्रियाभ्याम् निःक्षत्रियैः निःक्षत्रियेभिः
चतुर्थीनिःक्षत्रियाय निःक्षत्रियाभ्याम् निःक्षत्रियेभ्यः
पञ्चमीनिःक्षत्रियात् निःक्षत्रियाभ्याम् निःक्षत्रियेभ्यः
षष्ठीनिःक्षत्रियस्य निःक्षत्रिययोः निःक्षत्रियाणाम्
सप्तमीनिःक्षत्रिये निःक्षत्रिययोः निःक्षत्रियेषु

समास निःक्षत्रिय

अव्यय ॰निःक्षत्रियम् ॰निःक्षत्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria