Declension table of ?niñjanīya

Deva

NeuterSingularDualPlural
Nominativeniñjanīyam niñjanīye niñjanīyāni
Vocativeniñjanīya niñjanīye niñjanīyāni
Accusativeniñjanīyam niñjanīye niñjanīyāni
Instrumentalniñjanīyena niñjanīyābhyām niñjanīyaiḥ
Dativeniñjanīyāya niñjanīyābhyām niñjanīyebhyaḥ
Ablativeniñjanīyāt niñjanīyābhyām niñjanīyebhyaḥ
Genitiveniñjanīyasya niñjanīyayoḥ niñjanīyānām
Locativeniñjanīye niñjanīyayoḥ niñjanīyeṣu

Compound niñjanīya -

Adverb -niñjanīyam -niñjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria