Declension table of ?nettavatī

Deva

FeminineSingularDualPlural
Nominativenettavatī nettavatyau nettavatyaḥ
Vocativenettavati nettavatyau nettavatyaḥ
Accusativenettavatīm nettavatyau nettavatīḥ
Instrumentalnettavatyā nettavatībhyām nettavatībhiḥ
Dativenettavatyai nettavatībhyām nettavatībhyaḥ
Ablativenettavatyāḥ nettavatībhyām nettavatībhyaḥ
Genitivenettavatyāḥ nettavatyoḥ nettavatīnām
Locativenettavatyām nettavatyoḥ nettavatīṣu

Compound nettavati - nettavatī -

Adverb -nettavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria