Declension table of ?nettavat

Deva

MasculineSingularDualPlural
Nominativenettavān nettavantau nettavantaḥ
Vocativenettavan nettavantau nettavantaḥ
Accusativenettavantam nettavantau nettavataḥ
Instrumentalnettavatā nettavadbhyām nettavadbhiḥ
Dativenettavate nettavadbhyām nettavadbhyaḥ
Ablativenettavataḥ nettavadbhyām nettavadbhyaḥ
Genitivenettavataḥ nettavatoḥ nettavatām
Locativenettavati nettavatoḥ nettavatsu

Compound nettavat -

Adverb -nettavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria