सुबन्तावली ?नेत्रोद्द्योत

Roma

पुमान्एकद्विबहु
प्रथमानेत्रोद्द्योतः नेत्रोद्द्योतौ नेत्रोद्द्योताः
सम्बोधनम्नेत्रोद्द्योत नेत्रोद्द्योतौ नेत्रोद्द्योताः
द्वितीयानेत्रोद्द्योतम् नेत्रोद्द्योतौ नेत्रोद्द्योतान्
तृतीयानेत्रोद्द्योतेन नेत्रोद्द्योताभ्याम् नेत्रोद्द्योतैः नेत्रोद्द्योतेभिः
चतुर्थीनेत्रोद्द्योताय नेत्रोद्द्योताभ्याम् नेत्रोद्द्योतेभ्यः
पञ्चमीनेत्रोद्द्योतात् नेत्रोद्द्योताभ्याम् नेत्रोद्द्योतेभ्यः
षष्ठीनेत्रोद्द्योतस्य नेत्रोद्द्योतयोः नेत्रोद्द्योतानाम्
सप्तमीनेत्रोद्द्योते नेत्रोद्द्योतयोः नेत्रोद्द्योतेषु

समास नेत्रोद्द्योत

अव्यय ॰नेत्रोद्द्योतम् ॰नेत्रोद्द्योतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria