सुबन्तावली ?नेत्रस्तम्भ

Roma

पुमान्एकद्विबहु
प्रथमानेत्रस्तम्भः नेत्रस्तम्भौ नेत्रस्तम्भाः
सम्बोधनम्नेत्रस्तम्भ नेत्रस्तम्भौ नेत्रस्तम्भाः
द्वितीयानेत्रस्तम्भम् नेत्रस्तम्भौ नेत्रस्तम्भान्
तृतीयानेत्रस्तम्भेन नेत्रस्तम्भाभ्याम् नेत्रस्तम्भैः नेत्रस्तम्भेभिः
चतुर्थीनेत्रस्तम्भाय नेत्रस्तम्भाभ्याम् नेत्रस्तम्भेभ्यः
पञ्चमीनेत्रस्तम्भात् नेत्रस्तम्भाभ्याम् नेत्रस्तम्भेभ्यः
षष्ठीनेत्रस्तम्भस्य नेत्रस्तम्भयोः नेत्रस्तम्भानाम्
सप्तमीनेत्रस्तम्भे नेत्रस्तम्भयोः नेत्रस्तम्भेषु

समास नेत्रस्तम्भ

अव्यय ॰नेत्रस्तम्भम् ॰नेत्रस्तम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria