सुबन्तावली ?नेत्रमनःस्वभाव

Roma

पुमान्एकद्विबहु
प्रथमानेत्रमनःस्वभावः नेत्रमनःस्वभावौ नेत्रमनःस्वभावाः
सम्बोधनम्नेत्रमनःस्वभाव नेत्रमनःस्वभावौ नेत्रमनःस्वभावाः
द्वितीयानेत्रमनःस्वभावम् नेत्रमनःस्वभावौ नेत्रमनःस्वभावान्
तृतीयानेत्रमनःस्वभावेन नेत्रमनःस्वभावाभ्याम् नेत्रमनःस्वभावैः नेत्रमनःस्वभावेभिः
चतुर्थीनेत्रमनःस्वभावाय नेत्रमनःस्वभावाभ्याम् नेत्रमनःस्वभावेभ्यः
पञ्चमीनेत्रमनःस्वभावात् नेत्रमनःस्वभावाभ्याम् नेत्रमनःस्वभावेभ्यः
षष्ठीनेत्रमनःस्वभावस्य नेत्रमनःस्वभावयोः नेत्रमनःस्वभावानाम्
सप्तमीनेत्रमनःस्वभावे नेत्रमनःस्वभावयोः नेत्रमनःस्वभावेषु

समास नेत्रमनःस्वभाव

अव्यय ॰नेत्रमनःस्वभावम् ॰नेत्रमनःस्वभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria