सुबन्तावली ?नेनिक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानेनिक्ष्यमाणः नेनिक्ष्यमाणौ नेनिक्ष्यमाणाः
सम्बोधनम्नेनिक्ष्यमाण नेनिक्ष्यमाणौ नेनिक्ष्यमाणाः
द्वितीयानेनिक्ष्यमाणम् नेनिक्ष्यमाणौ नेनिक्ष्यमाणान्
तृतीयानेनिक्ष्यमाणेन नेनिक्ष्यमाणाभ्याम् नेनिक्ष्यमाणैः नेनिक्ष्यमाणेभिः
चतुर्थीनेनिक्ष्यमाणाय नेनिक्ष्यमाणाभ्याम् नेनिक्ष्यमाणेभ्यः
पञ्चमीनेनिक्ष्यमाणात् नेनिक्ष्यमाणाभ्याम् नेनिक्ष्यमाणेभ्यः
षष्ठीनेनिक्ष्यमाणस्य नेनिक्ष्यमाणयोः नेनिक्ष्यमाणानाम्
सप्तमीनेनिक्ष्यमाणे नेनिक्ष्यमाणयोः नेनिक्ष्यमाणेषु

समास नेनिक्ष्यमाण

अव्यय ॰नेनिक्ष्यमाणम् ॰नेनिक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria