Declension table of ?nenikṣita

Deva

NeuterSingularDualPlural
Nominativenenikṣitam nenikṣite nenikṣitāni
Vocativenenikṣita nenikṣite nenikṣitāni
Accusativenenikṣitam nenikṣite nenikṣitāni
Instrumentalnenikṣitena nenikṣitābhyām nenikṣitaiḥ
Dativenenikṣitāya nenikṣitābhyām nenikṣitebhyaḥ
Ablativenenikṣitāt nenikṣitābhyām nenikṣitebhyaḥ
Genitivenenikṣitasya nenikṣitayoḥ nenikṣitānām
Locativenenikṣite nenikṣitayoḥ nenikṣiteṣu

Compound nenikṣita -

Adverb -nenikṣitam -nenikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria